Original

पूर्णान्यक्षतपात्राणि रुचकान्रोचनांस्तथा ।स्वलंकृताः शुभाः कन्या दधिसर्पिर्मधूदकम् ॥ २० ॥

Segmented

पूर्णानि अक्षत-पात्राणि रुचकान् रोचनान् तथा सु अलंकृताः शुभाः कन्या दधि-सर्पिः-मधु-उदकम्

Analysis

Word Lemma Parse
पूर्णानि पृ pos=va,g=n,c=2,n=p,f=part
अक्षत अक्षत pos=n,comp=y
पात्राणि पात्र pos=n,g=n,c=2,n=p
रुचकान् रुचक pos=n,g=m,c=2,n=p
रोचनान् रोचन pos=a,g=m,c=2,n=p
तथा तथा pos=i
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=f,c=2,n=p,f=part
शुभाः शुभ pos=a,g=f,c=2,n=p
कन्या कन्या pos=n,g=f,c=2,n=p
दधि दधि pos=n,comp=y
सर्पिः सर्पिस् pos=n,comp=y
मधु मधु pos=n,comp=y
उदकम् उदक pos=n,g=n,c=2,n=s