Original

स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान् ।माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम् ॥ १९ ॥

Segmented

स्वस्तिकान् वर्धमानान् च नन्द्यावर्तान् च काञ्चनान् माल्यम् च जल-कुम्भान् च ज्वलितम् च हुताशनम्

Analysis

Word Lemma Parse
स्वस्तिकान् स्वस्तिक pos=n,g=m,c=2,n=p
वर्धमानान् वर्धमान pos=n,g=m,c=2,n=p
pos=i
नन्द्यावर्तान् नन्द्यावर्त pos=n,g=m,c=2,n=p
pos=i
काञ्चनान् काञ्चन pos=a,g=m,c=2,n=p
माल्यम् माल्य pos=n,g=n,c=2,n=s
pos=i
जल जल pos=n,comp=y
कुम्भान् कुम्भ pos=n,g=m,c=2,n=p
pos=i
ज्वलितम् ज्वल् pos=va,g=m,c=2,n=s,f=part
pos=i
हुताशनम् हुताशन pos=n,g=m,c=2,n=s