Original

तथा गाः कपिला दोग्ध्रीः सर्षभाः पाण्डुनन्दनः ।हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् ॥ १८ ॥

Segmented

तथा गाः कपिला दोग्ध्रीः स ऋषभाः पाण्डु-नन्दनः हेम-शृङ्गाः रूप्य-खुराः दत्त्वा चक्रे प्रदक्षिणम्

Analysis

Word Lemma Parse
तथा तथा pos=i
गाः गो pos=n,g=,c=2,n=p
कपिला कपिल pos=a,g=f,c=2,n=p
दोग्ध्रीः दोग्धृ pos=a,g=f,c=2,n=p
pos=i
ऋषभाः ऋषभ pos=n,g=f,c=2,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
शृङ्गाः शृङ्ग pos=a,g=f,c=2,n=p
रूप्य रूप्य pos=n,comp=y
खुराः खुर pos=n,g=f,c=2,n=p
दत्त्वा दा pos=vi
चक्रे कृ pos=v,p=3,n=s,l=lit
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s