Original

प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः ।अलंकृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः ॥ १७ ॥

Segmented

प्रादात् काञ्चनम् एकैकम् निष्कम् विप्राय पाण्डवः अलंकृतम् च अश्व-शतम् वासांसि इष्टाः च दक्षिणाः

Analysis

Word Lemma Parse
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
काञ्चनम् काञ्चन pos=a,g=m,c=2,n=s
एकैकम् एकैक pos=n,g=m,c=2,n=s
निष्कम् निष्क pos=n,g=m,c=2,n=s
विप्राय विप्र pos=n,g=m,c=4,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
अलंकृतम् अलंकृ pos=va,g=n,c=2,n=s,f=part
pos=i
अश्व अश्व pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
वासांसि वासस् pos=n,g=n,c=2,n=p
इष्टाः इष् pos=va,g=f,c=2,n=p,f=part
pos=i
दक्षिणाः दक्षिणा pos=n,g=f,c=2,n=p