Original

अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः ।तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः ॥ १६ ॥

Segmented

अक्षतैः सुमनोभिः च वाचयित्वा महा-भुजः तान् द्विजान् मधु-सर्पिस् फलैः श्रेष्ठैः सु मङ्गलैः

Analysis

Word Lemma Parse
अक्षतैः अक्षत pos=n,g=m,c=3,n=p
सुमनोभिः सुमनस् pos=n,g=f,c=3,n=p
pos=i
वाचयित्वा वाचय् pos=vi
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
द्विजान् द्विज pos=n,g=m,c=2,n=p
मधु मधु pos=n,comp=y
सर्पिस् सर्पिस् pos=n,g=n,c=3,n=d
फलैः फल pos=n,g=n,c=3,n=p
श्रेष्ठैः श्रेष्ठ pos=a,g=n,c=3,n=p
सु सु pos=i
मङ्गलैः मङ्गल pos=a,g=n,c=3,n=p