Original

दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च ।सहस्रानुचरान्सौरानष्टौ दशशतानि च ॥ १५ ॥

Segmented

दान्तान् वेद-व्रत-स्नातान् स्नातान् अवभृथेषु च सहस्र-अनुचरान् सौरान् अष्टौ दश-शतानि च

Analysis

Word Lemma Parse
दान्तान् दम् pos=va,g=m,c=2,n=p,f=part
वेद वेद pos=n,comp=y
व्रत व्रत pos=n,comp=y
स्नातान् स्ना pos=va,g=m,c=2,n=p,f=part
स्नातान् स्ना pos=va,g=m,c=2,n=p,f=part
अवभृथेषु अवभृथ pos=n,g=m,c=7,n=p
pos=i
सहस्र सहस्र pos=n,comp=y
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
सौरान् सौर pos=a,g=m,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
दश दशन् pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i