Original

द्वितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः ।तत्र वेदविदो विप्रानपश्यद्ब्राह्मणर्षभान् ॥ १४ ॥

Segmented

द्वितीयाम् पुरुष-व्याघ्रः कक्ष्याम् निष्क्रम्य पार्थिवः तत्र वेद-विदः विप्रान् अपश्यद् ब्राह्मण-ऋषभान्

Analysis

Word Lemma Parse
द्वितीयाम् द्वितीय pos=a,g=f,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
कक्ष्याम् कक्ष्या pos=n,g=f,c=2,n=s
निष्क्रम्य निष्क्रम् pos=vi
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=2,n=p
विप्रान् विप्र pos=n,g=m,c=2,n=p
अपश्यद् पश् pos=v,p=3,n=s,l=lan
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p