Original

समिद्धं स पवित्राभिरग्निमाहुतिभिस्तथा ।मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः ॥ १३ ॥

Segmented

समिद्धम् स पवित्राभिः अग्निम् आहुतिभिः तथा मन्त्र-पूताभिः अर्चित्वा निश्चक्राम गृहात् ततः

Analysis

Word Lemma Parse
समिद्धम् समिन्ध् pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पवित्राभिः पवित्र pos=a,g=f,c=3,n=p
अग्निम् अग्नि pos=n,g=m,c=2,n=s
आहुतिभिः आहुति pos=n,g=f,c=3,n=p
तथा तथा pos=i
मन्त्र मन्त्र pos=n,comp=y
पूताभिः पू pos=va,g=f,c=3,n=p,f=part
अर्चित्वा अर्च् pos=vi
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
गृहात् गृह pos=n,g=n,c=5,n=s
ततः ततस् pos=i