Original

हरिणा चन्दनेनाङ्गमनुलिप्य महाभुजः ।स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः ॥ ११ ॥

Segmented

हरिणा चन्दनेन अङ्गम् अनुलिप्य महा-भुजः स्रग्वी च अक्लिष्ट-वसनः प्राच्-मुखः प्राञ्जलिः स्थितः

Analysis

Word Lemma Parse
हरिणा हरि pos=a,g=n,c=3,n=s
चन्दनेन चन्दन pos=n,g=n,c=3,n=s
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
अनुलिप्य अनुलिप् pos=vi
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
स्रग्वी स्रग्विन् pos=a,g=m,c=1,n=s
pos=i
अक्लिष्ट अक्लिष्ट pos=a,comp=y
वसनः वसन pos=n,g=m,c=1,n=s
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part