Original

उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः ।आप्लुतः साधिवासेन जलेन च सुगन्धिना ॥ १० ॥

Segmented

उत्सादितः कषायेण बलवद्भिः सु शिक्षितैः आप्लुतः स अधिवासेन जलेन च सुगन्धिना

Analysis

Word Lemma Parse
उत्सादितः उत्सादय् pos=va,g=m,c=1,n=s,f=part
कषायेण कषाय pos=n,g=m,c=3,n=s
बलवद्भिः बलवत् pos=a,g=m,c=3,n=p
सु सु pos=i
शिक्षितैः शिक्षय् pos=va,g=m,c=3,n=p,f=part
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part
pos=i
अधिवासेन अधिवास pos=n,g=n,c=3,n=s
जलेन जल pos=n,g=n,c=3,n=s
pos=i
सुगन्धिना सुगन्धि pos=a,g=n,c=3,n=s