Original

संजय उवाच ।तयोः संवदतोरेव कृष्णदारुकयोस्तदा ।सात्यगाद्रजनी राजन्नथ राजान्वबुध्यत ॥ १ ॥

Segmented

संजय उवाच तयोः संवदतोः एव कृष्ण-दारुकयोः तदा सा अत्यगात् रजनी राजन्न् अथ राजा अन्वबुध्यत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तयोः तद् pos=n,g=m,c=6,n=d
संवदतोः संवद् pos=va,g=m,c=6,n=d,f=part
एव एव pos=i
कृष्ण कृष्ण pos=n,comp=y
दारुकयोः दारुक pos=n,g=m,c=6,n=d
तदा तदा pos=i
सा तद् pos=n,g=f,c=1,n=s
अत्यगात् अतिगा pos=v,p=3,n=s,l=lun
रजनी रजनी pos=n,g=f,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अथ अथ pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अन्वबुध्यत अनुबुध् pos=v,p=3,n=s,l=lan