Original

तत्कथं नु महाबाहुर्वासविः परवीरहा ।प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् ॥ ९ ॥

Segmented

तत् कथम् नु महा-बाहुः वासविः पर-वीर-हा प्रतिज्ञाम् सफलाम् कुर्याद् इति ते समचिन्तयन्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
नु नु pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वासविः वासवि pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
सफलाम् सफल pos=a,g=f,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
समचिन्तयन् संचिन्तय् pos=v,p=3,n=p,l=lan