Original

न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम् ।प्रजागरः सर्वजनमाविवेश विशां पते ॥ ७ ॥

Segmented

न पाण्डवानाम् शिबिरे कश्चित् सुष्वाप ताम् निशाम् प्रजागरः सर्व-जनम् आविवेश विशाम् पते

Analysis

Word Lemma Parse
pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
शिबिरे शिबिर pos=n,g=n,c=7,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
प्रजागरः प्रजागर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
आविवेश आविश् pos=v,p=3,n=s,l=lit
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s