Original

स्थापयित्वा ततो द्वाःस्थान्गोप्तॄंश्चात्तायुधान्नरान् ।दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् ।शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् ॥ ६ ॥

Segmented

स्थापयित्वा ततो द्वाःस्थान् गोप्तृ च आत्त-आयुधान् नरान् दारुक-अनुगतः श्रीमान् विवेश शिबिरम् स्वकम् शिश्ये च शयने शुभ्रे बहु-कृत्यम् विचिन्तयन्

Analysis

Word Lemma Parse
स्थापयित्वा स्थापय् pos=vi
ततो ततस् pos=i
द्वाःस्थान् द्वाःस्थ pos=n,g=m,c=2,n=p
गोप्तृ गोप्तृ pos=a,g=m,c=2,n=p
pos=i
आत्त आदा pos=va,comp=y,f=part
आयुधान् आयुध pos=n,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
दारुक दारुक pos=n,comp=y
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s
शिश्ये शी pos=v,p=3,n=s,l=lit
pos=i
शयने शयन pos=n,g=n,c=7,n=s
शुभ्रे शुभ्र pos=a,g=n,c=7,n=s
बहु बहु pos=a,comp=y
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part