Original

स्मयमानस्तु गोविन्दः फल्गुनं प्रत्यभाषत ।सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् ॥ ५ ॥

Segmented

स्मयमानः तु गोविन्दः फल्गुनम् प्रत्यभाषत सुप्यताम् पार्थ भद्रम् ते कल्याणाय व्रजामि अहम्

Analysis

Word Lemma Parse
स्मयमानः स्मि pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
सुप्यताम् स्वप् pos=v,p=3,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
कल्याणाय कल्याण pos=n,g=n,c=4,n=s
व्रजामि व्रज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s