Original

दारुक उवाच ।जय एव ध्रुवस्तस्य कुत एव पराजयः ।यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् ॥ ४० ॥

Segmented

दारुक उवाच जय एव ध्रुवः तस्य कुत एव पराजयः यस्य त्वम् पुरुष-व्याघ्र सारथ्यम् उपजग्मिवान्

Analysis

Word Lemma Parse
दारुक दारुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जय जय pos=n,g=m,c=1,n=s
एव एव pos=i
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कुत कुतस् pos=i
एव एव pos=i
पराजयः पराजय pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सारथ्यम् सारथ्य pos=n,g=n,c=2,n=s
उपजग्मिवान् उपगम् pos=va,g=m,c=1,n=s,f=part