Original

ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम् ।अलंकृत्योपहारं तं नैशमस्मै न्यवेदयत् ॥ ४ ॥

Segmented

ततः प्रीत-मनाः पार्थो गन्धैः माल्यैः च माधवम् अलंकृत्य उपहारम् तम् नैशम् अस्मै न्यवेदयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
गन्धैः गन्ध pos=n,g=m,c=3,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
pos=i
माधवम् माधव pos=n,g=m,c=2,n=s
अलंकृत्य अलंकृ pos=vi
उपहारम् उपहार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
नैशम् नैश pos=a,g=m,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan