Original

यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति ।आशंसे सारथे तत्र भवितास्य ध्रुवो जयः ॥ ३९ ॥

Segmented

यस्य यस्य च बीभत्सुः वधे यत्नम् करिष्यति आशंसे सारथे तत्र भविता अस्य ध्रुवो जयः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
वधे वध pos=n,g=m,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
आशंसे आशंस् pos=v,p=1,n=s,l=lat
सारथे सारथि pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
भविता भू pos=v,p=3,n=s,l=lrt
अस्य इदम् pos=n,g=m,c=6,n=s
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s