Original

एकाह्नाहममर्षं च सर्वदुःखानि चैव ह ।भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक ॥ ३७ ॥

Segmented

एक-अह्ना अहम् अमर्षम् च सर्व-दुःखानि च एव ह भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
अह्ना अहर् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अमर्षम् अमर्ष pos=n,g=m,c=2,n=s
pos=i
सर्व सर्व pos=n,comp=y
दुःखानि दुःख pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
pos=i
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
पितृष्वसेयस्य पितृष्वसेय pos=n,g=m,c=6,n=s
व्यपनेष्यामि व्यपनी pos=v,p=1,n=s,l=lrt
दारुक दारुक pos=n,g=m,c=8,n=s