Original

पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम् ।श्रुत्वा तु भैरवं नादमुपयाया जवेन माम् ॥ ३६ ॥

Segmented

पाञ्चजन्यस्य निर्घोषम् आर्षभेन एव पूरितम् श्रुत्वा तु भैरवम् नादम् उपयाया जवेन माम्

Analysis

Word Lemma Parse
पाञ्चजन्यस्य पाञ्चजन्य pos=n,g=m,c=6,n=s
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
आर्षभेन आर्षभ pos=n,g=n,c=3,n=s
एव एव pos=i
पूरितम् पूरय् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
तु तु pos=i
भैरवम् भैरव pos=a,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
उपयाया उपया pos=v,p=2,n=s,l=vidhilin
जवेन जव pos=n,g=m,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s