Original

बलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च ।युक्त्वा वाजिवरान्यत्तः कवची तिष्ठ दारुक ॥ ३५ ॥

Segmented

बलाहकम् मेघपुष्पम् सैन्यम् सुग्रीवम् एव च युक्त्वा वाजि-वरान् यत्तः कवची तिष्ठ दारुक

Analysis

Word Lemma Parse
बलाहकम् बलाहक pos=n,g=m,c=2,n=s
मेघपुष्पम् मेघपुष्प pos=n,g=m,c=2,n=s
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
युक्त्वा युज् pos=vi
वाजि वाजिन् pos=n,comp=y
वरान् वर pos=a,g=m,c=2,n=p
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
कवची कवचिन् pos=a,g=m,c=1,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
दारुक दारुक pos=n,g=m,c=8,n=s