Original

छत्रं जाम्बूनदैर्जालैरर्कज्वलनसंनिभैः ।विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषितान् ॥ ३४ ॥

Segmented

छत्रम् जाम्बूनदैः जालैः अर्क-ज्वलन-संनिभैः विश्वकर्म-कृतैः दिव्यैः अश्वान् अपि च भूषितान्

Analysis

Word Lemma Parse
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
जाम्बूनदैः जाम्बूनद pos=a,g=n,c=3,n=p
जालैः जाल pos=n,g=n,c=3,n=p
अर्क अर्क pos=n,comp=y
ज्वलन ज्वलन pos=n,comp=y
संनिभैः संनिभ pos=a,g=n,c=3,n=p
विश्वकर्म विश्वकर्मन् pos=n,comp=y
कृतैः कृ pos=va,g=n,c=3,n=p,f=part
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
भूषितान् भूषय् pos=va,g=m,c=2,n=p,f=part