Original

स्थानं हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे ।वैनतेयस्य वीरस्य समरे रथशोभिनः ॥ ३३ ॥

Segmented

स्थानम् हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे वैनतेयस्य वीरस्य समरे रथ-शोभिनः

Analysis

Word Lemma Parse
स्थानम् स्थान pos=n,g=n,c=2,n=s
हि हि pos=i
कल्पयित्वा कल्पय् pos=vi
pos=i
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
ध्वजस्य ध्वज pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
वैनतेयस्य वैनतेय pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
रथ रथ pos=n,comp=y
शोभिनः शोभिन् pos=a,g=m,c=6,n=s