Original

गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् ।आरोप्य वै रथे सूत सर्वोपकरणानि च ॥ ३२ ॥

Segmented

गदाम् कौमोदकीम् दिव्याम् शक्तिम् चक्रम् धनुः शरान् आरोप्य वै रथे सूत सर्व-उपकरणानि च

Analysis

Word Lemma Parse
गदाम् गदा pos=n,g=f,c=2,n=s
कौमोदकीम् कौमोदकी pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
शरान् शर pos=n,g=m,c=2,n=p
आरोप्य आरोपय् pos=vi
वै वै pos=i
रथे रथ pos=n,g=m,c=7,n=s
सूत सूत pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
उपकरणानि उपकरण pos=n,g=n,c=2,n=p
pos=i