Original

यथा त्वमप्रभातायामस्यां निशि रथोत्तमम् ।कल्पयित्वा यथाशास्त्रमादाय व्रतसंयतः ॥ ३१ ॥

Segmented

यथा त्वम् अप्रभातायाम् अस्याम् निशि रथ-उत्तमम् कल्पयित्वा यथाशास्त्रम् आदाय व्रत-संयतः

Analysis

Word Lemma Parse
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अप्रभातायाम् अप्रभात pos=a,g=f,c=7,n=s
अस्याम् इदम् pos=n,g=f,c=7,n=s
निशि निश् pos=n,g=f,c=7,n=s
रथ रथ pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
कल्पयित्वा कल्पय् pos=vi
यथाशास्त्रम् यथाशास्त्रम् pos=i
आदाय आदा pos=vi
व्रत व्रत pos=n,comp=y
संयतः संयम् pos=va,g=m,c=1,n=s,f=part