Original

यस्तं द्वेष्टि स मां द्वेष्टि यस्तमनु स मामनु ।इति संकल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः ॥ ३० ॥

Segmented

यः तम् द्वेष्टि स माम् द्वेष्टि यः तम् अनु स माम् अनु इति संकल्प्यताम् बुद्ध्या शरीर-अर्धम् मे अर्जुनः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनु अनु pos=i
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अनु अनु pos=i
इति इति pos=i
संकल्प्यताम् संकल्पय् pos=v,p=3,n=s,l=lot
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
शरीर शरीर pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s