Original

ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः ।दर्शयां नैत्यकं चक्रुर्नैशं त्रैयम्बकं बलिम् ॥ ३ ॥

Segmented

ततः स्पृष्ट-उदकम् पार्थम् विनीताः परिचारकाः नैत्यकम् चक्रुः नैशम् त्रैयम्बकम् बलिम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्पृष्ट स्पृश् pos=va,comp=y,f=part
उदकम् उदक pos=n,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विनीताः विनी pos=va,g=m,c=1,n=p,f=part
परिचारकाः परिचारक pos=n,g=m,c=1,n=p
नैत्यकम् नैत्यक pos=a,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
नैशम् नैश pos=a,g=m,c=2,n=s
त्रैयम्बकम् त्रैयम्बक pos=a,g=m,c=2,n=s
बलिम् बलि pos=n,g=m,c=2,n=s