Original

श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः ।ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः ॥ २९ ॥

Segmented

श्वः स देवाः स गन्धर्वाः पिशाच-उरग-राक्षसाः ज्ञास्यन्ति लोकाः सर्वे माम् सुहृदम् सव्यसाचिनः

Analysis

Word Lemma Parse
श्वः श्वस् pos=i
pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पिशाच पिशाच pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
ज्ञास्यन्ति ज्ञा pos=v,p=3,n=p,l=lrt
लोकाः लोक pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
सुहृदम् सुहृद् pos=n,g=m,c=2,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s