Original

श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् ।मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम् ॥ २८ ॥

Segmented

श्वस् ताम् चक्र-प्रमथिताम् द्रक्ष्यसे नृप-वाहिनीम् मया क्रुद्धेन समरे पाण्डव-अर्थे निपातिताम्

Analysis

Word Lemma Parse
श्वस् श्वस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
चक्र चक्र pos=n,comp=y
प्रमथिताम् प्रमथ् pos=va,g=f,c=2,n=s,f=part
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
नृप नृप pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
समरे समर pos=n,g=m,c=7,n=s
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
निपातिताम् निपातय् pos=va,g=f,c=2,n=s,f=part