Original

श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च ।साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक ॥ २७ ॥

Segmented

श्वो नरेन्द्र-सहस्राणि राज-पुत्र-शतानि च स अश्व-द्विप-रथानि आजौ विद्रविष्यन्ति दारुक

Analysis

Word Lemma Parse
श्वो श्वस् pos=i
नरेन्द्र नरेन्द्र pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
pos=i
pos=i
अश्व अश्व pos=n,comp=y
द्विप द्विप pos=n,comp=y
रथानि रथ pos=n,g=n,c=1,n=p
आजौ आजि pos=n,g=m,c=7,n=s
विद्रविष्यन्ति विद्रु pos=v,p=3,n=p,l=lrt
दारुक दारुक pos=n,g=m,c=8,n=s