Original

अहं ध्वजिन्यः शत्रूणां सहयाः सरथद्विपाः ।अर्जुनार्थे हनिष्यामि सकर्णाः ससुयोधनाः ॥ २५ ॥

Segmented

अहम् ध्वजिन्यः शत्रूणाम् स हयाः स रथ-द्विपाः अर्जुन-अर्थे हनिष्यामि स कर्णाः स सुयोधनाः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
ध्वजिन्यः ध्वजिनी pos=n,g=f,c=2,n=p
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
pos=i
हयाः हय pos=n,g=f,c=2,n=p
pos=i
रथ रथ pos=n,comp=y
द्विपाः द्विप pos=n,g=f,c=2,n=p
अर्जुन अर्जुन pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
pos=i
कर्णाः कर्ण pos=n,g=f,c=2,n=p
pos=i
सुयोधनाः सुयोधन pos=n,g=f,c=2,n=p