Original

अनर्जुनमिमं लोकं मुहूर्तमपि दारुक ।उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा ॥ २४ ॥

Segmented

अनर्जुनम् इमम् लोकम् मुहूर्तम् अपि दारुक उदीक्षितुम् न शक्तो ऽहम् भविता न च तत् तथा

Analysis

Word Lemma Parse
अनर्जुनम् अनर्जुन pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
दारुक दारुक pos=n,g=m,c=8,n=s
उदीक्षितुम् उदीक्ष् pos=vi
pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
pos=i
pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i