Original

न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः ।कश्चिन्नान्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् ॥ २३ ॥

Segmented

न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः कश्चिद् न अन्यः प्रियतरः कुन्ती-पुत्रात् मे अर्जुनात्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
दारा दार pos=n,g=m,c=1,n=p
pos=i
मित्राणि मित्र pos=n,g=n,c=1,n=p
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
pos=i
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रियतरः प्रियतर pos=a,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
अर्जुनात् अर्जुन pos=n,g=m,c=5,n=s