Original

सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः ।अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् ॥ २२ ॥

Segmented

सो ऽहम् श्वस् तत् करिष्यामि यथा कुन्ती-सुतः ऽर्जुनः अप्राप्ते ऽस्तम् दिनकरे हनिष्यति जयद्रथम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
श्वस् श्वस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
अप्राप्ते अप्राप्त pos=a,g=m,c=7,n=s
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
दिनकरे दिनकर pos=n,g=m,c=7,n=s
हनिष्यति हन् pos=v,p=3,n=s,l=lrt
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s