Original

एको वीरः सहस्राक्षो दैत्यदानवमर्दिता ।सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् ॥ २१ ॥

Segmented

एको वीरः सहस्राक्षो दैत्य-दानव-मर्दिता सो ऽपि तम् न उत्सहेत आजौ हन्तुम् द्रोणेन रक्षितम्

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सहस्राक्षो सहस्राक्ष pos=n,g=m,c=1,n=s
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
मर्दिता मर्दितृ pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
उत्सहेत उत्सह् pos=v,p=3,n=s,l=vidhilin
आजौ आजि pos=n,g=m,c=7,n=s
हन्तुम् हन् pos=vi
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
रक्षितम् रक्ष् pos=va,g=m,c=2,n=s,f=part