Original

अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् ।द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः ॥ २० ॥

Segmented

अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् द्रोणः च सह पुत्रेण सर्व-अस्त्र-विधि-पारगः

Analysis

Word Lemma Parse
अक्षौहिण्यो अक्षौहिणी pos=n,g=f,c=1,n=p
हि हि pos=i
ताः तद् pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
रक्षिष्यन्ति रक्ष् pos=v,p=3,n=p,l=lrt
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विधि विधि pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s