Original

ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः ।अलंचकार तां शय्यां परिवार्यायुधोत्तमैः ॥ २ ॥

Segmented

ततो माल्येन विधिवल् लाजैः गन्धैः सु मङ्गलैः अलंचकार ताम् शय्याम् परिवार्य आयुध-उत्तमेभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
माल्येन माल्य pos=n,g=n,c=3,n=s
विधिवल् विधिवत् pos=i
लाजैः लाज pos=n,g=m,c=3,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
सु सु pos=i
मङ्गलैः मङ्गल pos=a,g=m,c=3,n=p
अलंचकार अलंकृ pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
शय्याम् शय्या pos=n,g=f,c=2,n=s
परिवार्य परिवारय् pos=vi
आयुध आयुध pos=n,comp=y
उत्तमेभिः उत्तम pos=a,g=n,c=3,n=p