Original

तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति ।यथा जयद्रथं पार्थो न हन्यादिति संयुगे ॥ १९ ॥

Segmented

तत् तु दुर्योधनः श्रुत्वा मन्त्रिभिः मन्त्रयिष्यति यथा जयद्रथम् पार्थो न हन्याद् इति संयुगे

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
मन्त्रयिष्यति मन्त्रय् pos=v,p=3,n=s,l=lrt
यथा यथा pos=i
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s