Original

तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः ।स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत ॥ १७ ॥

Segmented

तस्याम् रजन्याम् मध्ये तु प्रतिबुद्धो जनार्दनः स्मृत्वा प्रतिज्ञाम् पार्थस्य दारुकम् प्रत्यभाषत

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
रजन्याम् रजनी pos=n,g=f,c=7,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
तु तु pos=i
प्रतिबुद्धो प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
स्मृत्वा स्मृ pos=vi
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
दारुकम् दारुक pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan