Original

यदि नः सुकृतं किंचिद्यदि दत्तं हुतं यदि ।फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् ॥ १५ ॥

Segmented

यदि नः सु कृतम् किंचिद् यदि दत्तम् हुतम् यदि फलेन तस्य सर्वस्य सव्यसाची जयतु अरीन्

Analysis

Word Lemma Parse
यदि यदि pos=i
नः मद् pos=n,g=,c=6,n=p
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
यदि यदि pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
हुतम् हु pos=va,g=n,c=1,n=s,f=part
यदि यदि pos=i
फलेन फल pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=n,c=6,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
जयतु जि pos=v,p=3,n=s,l=lot
अरीन् अरि pos=n,g=m,c=2,n=p