Original

अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति ।न ह्येतदनृतं कर्तुमर्हः पार्थो धनंजयः ॥ १३ ॥

Segmented

अहत्वा सिन्धुराजम् हि धूमकेतुम् प्रवेक्ष्यति न हि एतत् अनृतम् कर्तुम् अर्हः पार्थो धनंजयः

Analysis

Word Lemma Parse
अहत्वा अहत्वा pos=i
सिन्धुराजम् सिन्धुराज pos=n,g=m,c=2,n=s
हि हि pos=i
धूमकेतुम् धूमकेतु pos=n,g=m,c=2,n=s
प्रवेक्ष्यति प्रविश् pos=v,p=3,n=s,l=lrt
pos=i
हि हि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अनृतम् अनृत pos=a,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हः अर्ह pos=a,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s