Original

भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च ।धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम् ॥ ११ ॥

Segmented

भ्रातरः च अपि विक्रान्ता बहुलानि बलानि च धृतराष्ट्रस्य पुत्रेण सर्वम् तस्मै निवेदितम्

Analysis

Word Lemma Parse
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
विक्रान्ता विक्रम् pos=va,g=m,c=1,n=p,f=part
बहुलानि बहुल pos=a,g=n,c=1,n=p
बलानि बल pos=n,g=n,c=1,n=p
pos=i
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
निवेदितम् निवेदय् pos=va,g=n,c=1,n=s,f=part