Original

संजय उवाच ।ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः ।स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे ।संतस्तार शुभां शय्यां दर्भैर्वैडूर्यसंनिभैः ॥ १ ॥

Segmented

संजय उवाच ततो ऽर्जुनस्य भवनम् प्रविश्य अप्रतिमम् विभुः स्पृश्य अम्भः पुण्डरीकाक्षः स्थण्डिले शुभ-लक्षणे संतस्तार शुभाम् शय्याम् दर्भैः वैडूर्य-संनिभैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
अप्रतिमम् अप्रतिम pos=a,g=n,c=2,n=s
विभुः विभु pos=a,g=m,c=1,n=s
स्पृश्य स्पृश् pos=vi
अम्भः अम्भस् pos=n,g=n,c=2,n=s
पुण्डरीकाक्षः पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
स्थण्डिले स्थण्डिल pos=n,g=n,c=7,n=s
शुभ शुभ pos=a,comp=y
लक्षणे लक्षण pos=n,g=n,c=7,n=s
संतस्तार संस्तृ pos=v,p=3,n=s,l=lit
शुभाम् शुभ pos=a,g=f,c=2,n=s
शय्याम् शय्या pos=n,g=f,c=2,n=s
दर्भैः दर्भ pos=n,g=m,c=3,n=p
वैडूर्य वैडूर्य pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p