Original

पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभो ।पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत् ॥ ९ ॥

Segmented

पाण्डवेषु च नाथेषु वृष्णि-वीरेषु च अभिभो पाञ्चालेषु च वीरेषु हतः केन असि अनाथ-वत्

Analysis

Word Lemma Parse
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
pos=i
नाथेषु नाथ pos=n,g=m,c=7,n=p
वृष्णि वृष्णि pos=n,comp=y
वीरेषु वीर pos=n,g=m,c=7,n=p
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
pos=i
वीरेषु वीर pos=n,g=m,c=7,n=p
हतः हन् pos=va,g=m,c=1,n=s,f=part
केन pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i