Original

योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः ।कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे ॥ ७ ॥

Segmented

यो ऽन्वास्यत पुरा वीरो वर-स्त्रीभिः महा-भुजः कथम् अन्वास्यते सो ऽद्य शिवाभिः पतितो मृधे

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽन्वास्यत अन्वास् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
वीरो वीर pos=n,g=m,c=1,n=s
वर वर pos=a,comp=y
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
अन्वास्यते अन्वास् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
शिवाभिः शिवा pos=n,g=f,c=3,n=p
पतितो पत् pos=va,g=m,c=1,n=s,f=part
मृधे मृध pos=n,g=n,c=7,n=s