Original

चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम् ।भूतानि त्वा निरीक्षन्ते नूनं चन्द्रमिवोदितम् ॥ ५ ॥

Segmented

चारु-उपचित-सर्व-अङ्गम् सु अक्षम् शस्त्र-क्षत-आचितम् भूतानि त्वा निरीक्षन्ते नूनम् चन्द्रम् इव उदितम्

Analysis

Word Lemma Parse
चारु चारु pos=a,comp=y
उपचित उपचि pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
सु सु pos=i
अक्षम् अक्ष pos=n,g=m,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
क्षत क्षत pos=n,comp=y
आचितम् आचि pos=va,g=m,c=2,n=s,f=part
भूतानि भूत pos=n,g=n,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
निरीक्षन्ते निरीक्ष् pos=v,p=3,n=p,l=lat
नूनम् नूनम् pos=i
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
उदितम् उदि pos=va,g=m,c=2,n=s,f=part