Original

ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाभिभूः ।विवेशान्तःपुरं राजंस्तेऽन्ये जग्मुर्यथालयम् ॥ ४० ॥

Segmented

ततो ऽभ्यनुज्ञाय नृपान् कृष्णो बन्धूंस् विवेश अन्तःपुरम् राजन् ते ऽन्ये जग्मुः यथा आलयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्यनुज्ञाय अभ्यनुज्ञा pos=vi
नृपान् नृप pos=n,g=m,c=2,n=p
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
बन्धूंस् बन्धु pos=n,g=m,c=2,n=p
विवेश विश् pos=v,p=3,n=s,l=lit
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
आलयम् आलय pos=n,g=m,c=2,n=s