Original

नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम् ।सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं निरूदरम् ॥ ४ ॥

Segmented

नूनम् शूरम् निपतितम् त्वाम् पश्यन्ति अनिवर्तिनम् सु शिरः-ग्रीव-बाहु-अंसम् व्यूढ-उरस्कम् निरूदरम्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
अनिवर्तिनम् अनिवर्तिन् pos=a,g=m,c=2,n=s
सु सु pos=i
शिरः शिरस् pos=n,comp=y
ग्रीव ग्रीव pos=n,comp=y
बाहु बाहु pos=n,comp=y
अंसम् अंस pos=n,g=m,c=2,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्कम् उरस्क pos=n,g=m,c=2,n=s
निरूदरम् निरुदर pos=a,g=m,c=2,n=s