Original

एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम् ।पार्थस्यैव महाबाहुः पार्श्वमागादरिंदमः ॥ ३९ ॥

Segmented

एवम् आश्वास्य भगिनीम् द्रौपदीम् अपि च उत्तराम् पार्थस्य एव महा-बाहुः पार्श्वम् आगाद् अरिंदमः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आश्वास्य आश्वासय् pos=vi
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
अपि अपि pos=i
pos=i
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
एव एव pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
आगाद् आगा pos=v,p=3,n=s,l=lun
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s