Original

कुर्याम तद्वयं कर्म क्रियासुः सुहृदश्च नः ।कृतवान्यादृगद्यैकस्तव पुत्रो महारथः ॥ ३८ ॥

Segmented

कुर्याम तद् वयम् कर्म क्रियासुः सुहृदः च नः कृतवान् यादृग् अद्य एकः ते पुत्रो महा-रथः

Analysis

Word Lemma Parse
कुर्याम कृ pos=v,p=1,n=p,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
क्रियासुः कृ pos=v,p=3,n=p,l=ashirlin
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
नः मद् pos=n,g=,c=6,n=p
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
यादृग् यादृश् pos=a,g=n,c=2,n=s
अद्य अद्य pos=i
एकः एक pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s